Declension table of ?cirasthitika

Deva

NeuterSingularDualPlural
Nominativecirasthitikam cirasthitike cirasthitikāni
Vocativecirasthitika cirasthitike cirasthitikāni
Accusativecirasthitikam cirasthitike cirasthitikāni
Instrumentalcirasthitikena cirasthitikābhyām cirasthitikaiḥ
Dativecirasthitikāya cirasthitikābhyām cirasthitikebhyaḥ
Ablativecirasthitikāt cirasthitikābhyām cirasthitikebhyaḥ
Genitivecirasthitikasya cirasthitikayoḥ cirasthitikānām
Locativecirasthitike cirasthitikayoḥ cirasthitikeṣu

Compound cirasthitika -

Adverb -cirasthitikam -cirasthitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria