Declension table of ?cirasthita

Deva

NeuterSingularDualPlural
Nominativecirasthitam cirasthite cirasthitāni
Vocativecirasthita cirasthite cirasthitāni
Accusativecirasthitam cirasthite cirasthitāni
Instrumentalcirasthitena cirasthitābhyām cirasthitaiḥ
Dativecirasthitāya cirasthitābhyām cirasthitebhyaḥ
Ablativecirasthitāt cirasthitābhyām cirasthitebhyaḥ
Genitivecirasthitasya cirasthitayoḥ cirasthitānām
Locativecirasthite cirasthitayoḥ cirasthiteṣu

Compound cirasthita -

Adverb -cirasthitam -cirasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria