Declension table of ?cirasthāyitā

Deva

FeminineSingularDualPlural
Nominativecirasthāyitā cirasthāyite cirasthāyitāḥ
Vocativecirasthāyite cirasthāyite cirasthāyitāḥ
Accusativecirasthāyitām cirasthāyite cirasthāyitāḥ
Instrumentalcirasthāyitayā cirasthāyitābhyām cirasthāyitābhiḥ
Dativecirasthāyitāyai cirasthāyitābhyām cirasthāyitābhyaḥ
Ablativecirasthāyitāyāḥ cirasthāyitābhyām cirasthāyitābhyaḥ
Genitivecirasthāyitāyāḥ cirasthāyitayoḥ cirasthāyitānām
Locativecirasthāyitāyām cirasthāyitayoḥ cirasthāyitāsu

Adverb -cirasthāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria