Declension table of ?cirasambhṛtā

Deva

FeminineSingularDualPlural
Nominativecirasambhṛtā cirasambhṛte cirasambhṛtāḥ
Vocativecirasambhṛte cirasambhṛte cirasambhṛtāḥ
Accusativecirasambhṛtām cirasambhṛte cirasambhṛtāḥ
Instrumentalcirasambhṛtayā cirasambhṛtābhyām cirasambhṛtābhiḥ
Dativecirasambhṛtāyai cirasambhṛtābhyām cirasambhṛtābhyaḥ
Ablativecirasambhṛtāyāḥ cirasambhṛtābhyām cirasambhṛtābhyaḥ
Genitivecirasambhṛtāyāḥ cirasambhṛtayoḥ cirasambhṛtānām
Locativecirasambhṛtāyām cirasambhṛtayoḥ cirasambhṛtāsu

Adverb -cirasambhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria