Declension table of ?cirasaṃvṛddha

Deva

MasculineSingularDualPlural
Nominativecirasaṃvṛddhaḥ cirasaṃvṛddhau cirasaṃvṛddhāḥ
Vocativecirasaṃvṛddha cirasaṃvṛddhau cirasaṃvṛddhāḥ
Accusativecirasaṃvṛddham cirasaṃvṛddhau cirasaṃvṛddhān
Instrumentalcirasaṃvṛddhena cirasaṃvṛddhābhyām cirasaṃvṛddhaiḥ cirasaṃvṛddhebhiḥ
Dativecirasaṃvṛddhāya cirasaṃvṛddhābhyām cirasaṃvṛddhebhyaḥ
Ablativecirasaṃvṛddhāt cirasaṃvṛddhābhyām cirasaṃvṛddhebhyaḥ
Genitivecirasaṃvṛddhasya cirasaṃvṛddhayoḥ cirasaṃvṛddhānām
Locativecirasaṃvṛddhe cirasaṃvṛddhayoḥ cirasaṃvṛddheṣu

Compound cirasaṃvṛddha -

Adverb -cirasaṃvṛddham -cirasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria