Declension table of ?cirasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativecirasaṃsthitā cirasaṃsthite cirasaṃsthitāḥ
Vocativecirasaṃsthite cirasaṃsthite cirasaṃsthitāḥ
Accusativecirasaṃsthitām cirasaṃsthite cirasaṃsthitāḥ
Instrumentalcirasaṃsthitayā cirasaṃsthitābhyām cirasaṃsthitābhiḥ
Dativecirasaṃsthitāyai cirasaṃsthitābhyām cirasaṃsthitābhyaḥ
Ablativecirasaṃsthitāyāḥ cirasaṃsthitābhyām cirasaṃsthitābhyaḥ
Genitivecirasaṃsthitāyāḥ cirasaṃsthitayoḥ cirasaṃsthitānām
Locativecirasaṃsthitāyām cirasaṃsthitayoḥ cirasaṃsthitāsu

Adverb -cirasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria