Declension table of ?cirasañcita

Deva

NeuterSingularDualPlural
Nominativecirasañcitam cirasañcite cirasañcitāni
Vocativecirasañcita cirasañcite cirasañcitāni
Accusativecirasañcitam cirasañcite cirasañcitāni
Instrumentalcirasañcitena cirasañcitābhyām cirasañcitaiḥ
Dativecirasañcitāya cirasañcitābhyām cirasañcitebhyaḥ
Ablativecirasañcitāt cirasañcitābhyām cirasañcitebhyaḥ
Genitivecirasañcitasya cirasañcitayoḥ cirasañcitānām
Locativecirasañcite cirasañcitayoḥ cirasañciteṣu

Compound cirasañcita -

Adverb -cirasañcitam -cirasañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria