Declension table of ?cirasañcita

Deva

MasculineSingularDualPlural
Nominativecirasañcitaḥ cirasañcitau cirasañcitāḥ
Vocativecirasañcita cirasañcitau cirasañcitāḥ
Accusativecirasañcitam cirasañcitau cirasañcitān
Instrumentalcirasañcitena cirasañcitābhyām cirasañcitaiḥ cirasañcitebhiḥ
Dativecirasañcitāya cirasañcitābhyām cirasañcitebhyaḥ
Ablativecirasañcitāt cirasañcitābhyām cirasañcitebhyaḥ
Genitivecirasañcitasya cirasañcitayoḥ cirasañcitānām
Locativecirasañcite cirasañcitayoḥ cirasañciteṣu

Compound cirasañcita -

Adverb -cirasañcitam -cirasañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria