Declension table of ?ciraroga

Deva

MasculineSingularDualPlural
Nominativecirarogaḥ cirarogau cirarogāḥ
Vocativeciraroga cirarogau cirarogāḥ
Accusativecirarogam cirarogau cirarogān
Instrumentalcirarogeṇa cirarogābhyām cirarogaiḥ cirarogebhiḥ
Dativecirarogāya cirarogābhyām cirarogebhyaḥ
Ablativecirarogāt cirarogābhyām cirarogebhyaḥ
Genitivecirarogasya cirarogayoḥ cirarogāṇām
Locativeciraroge cirarogayoḥ cirarogeṣu

Compound ciraroga -

Adverb -cirarogam -cirarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria