Declension table of ?cirarātroṣita

Deva

MasculineSingularDualPlural
Nominativecirarātroṣitaḥ cirarātroṣitau cirarātroṣitāḥ
Vocativecirarātroṣita cirarātroṣitau cirarātroṣitāḥ
Accusativecirarātroṣitam cirarātroṣitau cirarātroṣitān
Instrumentalcirarātroṣitena cirarātroṣitābhyām cirarātroṣitaiḥ cirarātroṣitebhiḥ
Dativecirarātroṣitāya cirarātroṣitābhyām cirarātroṣitebhyaḥ
Ablativecirarātroṣitāt cirarātroṣitābhyām cirarātroṣitebhyaḥ
Genitivecirarātroṣitasya cirarātroṣitayoḥ cirarātroṣitānām
Locativecirarātroṣite cirarātroṣitayoḥ cirarātroṣiteṣu

Compound cirarātroṣita -

Adverb -cirarātroṣitam -cirarātroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria