Declension table of ?cirarātrepsita

Deva

MasculineSingularDualPlural
Nominativecirarātrepsitaḥ cirarātrepsitau cirarātrepsitāḥ
Vocativecirarātrepsita cirarātrepsitau cirarātrepsitāḥ
Accusativecirarātrepsitam cirarātrepsitau cirarātrepsitān
Instrumentalcirarātrepsitena cirarātrepsitābhyām cirarātrepsitaiḥ cirarātrepsitebhiḥ
Dativecirarātrepsitāya cirarātrepsitābhyām cirarātrepsitebhyaḥ
Ablativecirarātrepsitāt cirarātrepsitābhyām cirarātrepsitebhyaḥ
Genitivecirarātrepsitasya cirarātrepsitayoḥ cirarātrepsitānām
Locativecirarātrepsite cirarātrepsitayoḥ cirarātrepsiteṣu

Compound cirarātrepsita -

Adverb -cirarātrepsitam -cirarātrepsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria