Declension table of ?cirapraṇaṣṭā

Deva

FeminineSingularDualPlural
Nominativecirapraṇaṣṭā cirapraṇaṣṭe cirapraṇaṣṭāḥ
Vocativecirapraṇaṣṭe cirapraṇaṣṭe cirapraṇaṣṭāḥ
Accusativecirapraṇaṣṭām cirapraṇaṣṭe cirapraṇaṣṭāḥ
Instrumentalcirapraṇaṣṭayā cirapraṇaṣṭābhyām cirapraṇaṣṭābhiḥ
Dativecirapraṇaṣṭāyai cirapraṇaṣṭābhyām cirapraṇaṣṭābhyaḥ
Ablativecirapraṇaṣṭāyāḥ cirapraṇaṣṭābhyām cirapraṇaṣṭābhyaḥ
Genitivecirapraṇaṣṭāyāḥ cirapraṇaṣṭayoḥ cirapraṇaṣṭānām
Locativecirapraṇaṣṭāyām cirapraṇaṣṭayoḥ cirapraṇaṣṭāsu

Adverb -cirapraṇaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria