Declension table of ?cirapraṇaṣṭa

Deva

MasculineSingularDualPlural
Nominativecirapraṇaṣṭaḥ cirapraṇaṣṭau cirapraṇaṣṭāḥ
Vocativecirapraṇaṣṭa cirapraṇaṣṭau cirapraṇaṣṭāḥ
Accusativecirapraṇaṣṭam cirapraṇaṣṭau cirapraṇaṣṭān
Instrumentalcirapraṇaṣṭena cirapraṇaṣṭābhyām cirapraṇaṣṭaiḥ cirapraṇaṣṭebhiḥ
Dativecirapraṇaṣṭāya cirapraṇaṣṭābhyām cirapraṇaṣṭebhyaḥ
Ablativecirapraṇaṣṭāt cirapraṇaṣṭābhyām cirapraṇaṣṭebhyaḥ
Genitivecirapraṇaṣṭasya cirapraṇaṣṭayoḥ cirapraṇaṣṭānām
Locativecirapraṇaṣṭe cirapraṇaṣṭayoḥ cirapraṇaṣṭeṣu

Compound cirapraṇaṣṭa -

Adverb -cirapraṇaṣṭam -cirapraṇaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria