Declension table of ?ciraniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeciraniviṣṭam ciraniviṣṭe ciraniviṣṭāni
Vocativeciraniviṣṭa ciraniviṣṭe ciraniviṣṭāni
Accusativeciraniviṣṭam ciraniviṣṭe ciraniviṣṭāni
Instrumentalciraniviṣṭena ciraniviṣṭābhyām ciraniviṣṭaiḥ
Dativeciraniviṣṭāya ciraniviṣṭābhyām ciraniviṣṭebhyaḥ
Ablativeciraniviṣṭāt ciraniviṣṭābhyām ciraniviṣṭebhyaḥ
Genitiveciraniviṣṭasya ciraniviṣṭayoḥ ciraniviṣṭānām
Locativeciraniviṣṭe ciraniviṣṭayoḥ ciraniviṣṭeṣu

Compound ciraniviṣṭa -

Adverb -ciraniviṣṭam -ciraniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria