Declension table of ?ciraniviṣṭa

Deva

MasculineSingularDualPlural
Nominativeciraniviṣṭaḥ ciraniviṣṭau ciraniviṣṭāḥ
Vocativeciraniviṣṭa ciraniviṣṭau ciraniviṣṭāḥ
Accusativeciraniviṣṭam ciraniviṣṭau ciraniviṣṭān
Instrumentalciraniviṣṭena ciraniviṣṭābhyām ciraniviṣṭaiḥ ciraniviṣṭebhiḥ
Dativeciraniviṣṭāya ciraniviṣṭābhyām ciraniviṣṭebhyaḥ
Ablativeciraniviṣṭāt ciraniviṣṭābhyām ciraniviṣṭebhyaḥ
Genitiveciraniviṣṭasya ciraniviṣṭayoḥ ciraniviṣṭānām
Locativeciraniviṣṭe ciraniviṣṭayoḥ ciraniviṣṭeṣu

Compound ciraniviṣṭa -

Adverb -ciraniviṣṭam -ciraniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria