Declension table of ?ciralabdha

Deva

NeuterSingularDualPlural
Nominativeciralabdham ciralabdhe ciralabdhāni
Vocativeciralabdha ciralabdhe ciralabdhāni
Accusativeciralabdham ciralabdhe ciralabdhāni
Instrumentalciralabdhena ciralabdhābhyām ciralabdhaiḥ
Dativeciralabdhāya ciralabdhābhyām ciralabdhebhyaḥ
Ablativeciralabdhāt ciralabdhābhyām ciralabdhebhyaḥ
Genitiveciralabdhasya ciralabdhayoḥ ciralabdhānām
Locativeciralabdhe ciralabdhayoḥ ciralabdheṣu

Compound ciralabdha -

Adverb -ciralabdham -ciralabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria