Declension table of ?cirakṛta

Deva

MasculineSingularDualPlural
Nominativecirakṛtaḥ cirakṛtau cirakṛtāḥ
Vocativecirakṛta cirakṛtau cirakṛtāḥ
Accusativecirakṛtam cirakṛtau cirakṛtān
Instrumentalcirakṛtena cirakṛtābhyām cirakṛtaiḥ cirakṛtebhiḥ
Dativecirakṛtāya cirakṛtābhyām cirakṛtebhyaḥ
Ablativecirakṛtāt cirakṛtābhyām cirakṛtebhyaḥ
Genitivecirakṛtasya cirakṛtayoḥ cirakṛtānām
Locativecirakṛte cirakṛtayoḥ cirakṛteṣu

Compound cirakṛta -

Adverb -cirakṛtam -cirakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria