Declension table of ?cirajātatarā

Deva

FeminineSingularDualPlural
Nominativecirajātatarā cirajātatare cirajātatarāḥ
Vocativecirajātatare cirajātatare cirajātatarāḥ
Accusativecirajātatarām cirajātatare cirajātatarāḥ
Instrumentalcirajātatarayā cirajātatarābhyām cirajātatarābhiḥ
Dativecirajātatarāyai cirajātatarābhyām cirajātatarābhyaḥ
Ablativecirajātatarāyāḥ cirajātatarābhyām cirajātatarābhyaḥ
Genitivecirajātatarāyāḥ cirajātatarayoḥ cirajātatarāṇām
Locativecirajātatarāyām cirajātatarayoḥ cirajātatarāsu

Adverb -cirajātataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria