Declension table of ?cirajātatara

Deva

NeuterSingularDualPlural
Nominativecirajātataram cirajātatare cirajātatarāṇi
Vocativecirajātatara cirajātatare cirajātatarāṇi
Accusativecirajātataram cirajātatare cirajātatarāṇi
Instrumentalcirajātatareṇa cirajātatarābhyām cirajātataraiḥ
Dativecirajātatarāya cirajātatarābhyām cirajātatarebhyaḥ
Ablativecirajātatarāt cirajātatarābhyām cirajātatarebhyaḥ
Genitivecirajātatarasya cirajātatarayoḥ cirajātatarāṇām
Locativecirajātatare cirajātatarayoḥ cirajātatareṣu

Compound cirajātatara -

Adverb -cirajātataram -cirajātatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria