Declension table of ?ciragata

Deva

NeuterSingularDualPlural
Nominativeciragatam ciragate ciragatāni
Vocativeciragata ciragate ciragatāni
Accusativeciragatam ciragate ciragatāni
Instrumentalciragatena ciragatābhyām ciragataiḥ
Dativeciragatāya ciragatābhyām ciragatebhyaḥ
Ablativeciragatāt ciragatābhyām ciragatebhyaḥ
Genitiveciragatasya ciragatayoḥ ciragatānām
Locativeciragate ciragatayoḥ ciragateṣu

Compound ciragata -

Adverb -ciragatam -ciragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria