Declension table of ?ciragata

Deva

MasculineSingularDualPlural
Nominativeciragataḥ ciragatau ciragatāḥ
Vocativeciragata ciragatau ciragatāḥ
Accusativeciragatam ciragatau ciragatān
Instrumentalciragatena ciragatābhyām ciragataiḥ
Dativeciragatāya ciragatābhyām ciragatebhyaḥ
Ablativeciragatāt ciragatābhyām ciragatebhyaḥ
Genitiveciragatasya ciragatayoḥ ciragatānām
Locativeciragate ciragatayoḥ ciragateṣu

Compound ciragata -

Adverb -ciragatam -ciragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria