Declension table of ?ciraceṣṭitā

Deva

FeminineSingularDualPlural
Nominativeciraceṣṭitā ciraceṣṭite ciraceṣṭitāḥ
Vocativeciraceṣṭite ciraceṣṭite ciraceṣṭitāḥ
Accusativeciraceṣṭitām ciraceṣṭite ciraceṣṭitāḥ
Instrumentalciraceṣṭitayā ciraceṣṭitābhyām ciraceṣṭitābhiḥ
Dativeciraceṣṭitāyai ciraceṣṭitābhyām ciraceṣṭitābhyaḥ
Ablativeciraceṣṭitāyāḥ ciraceṣṭitābhyām ciraceṣṭitābhyaḥ
Genitiveciraceṣṭitāyāḥ ciraceṣṭitayoḥ ciraceṣṭitānām
Locativeciraceṣṭitāyām ciraceṣṭitayoḥ ciraceṣṭitāsu

Adverb -ciraceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria