Declension table of ?ciraceṣṭita

Deva

NeuterSingularDualPlural
Nominativeciraceṣṭitam ciraceṣṭite ciraceṣṭitāni
Vocativeciraceṣṭita ciraceṣṭite ciraceṣṭitāni
Accusativeciraceṣṭitam ciraceṣṭite ciraceṣṭitāni
Instrumentalciraceṣṭitena ciraceṣṭitābhyām ciraceṣṭitaiḥ
Dativeciraceṣṭitāya ciraceṣṭitābhyām ciraceṣṭitebhyaḥ
Ablativeciraceṣṭitāt ciraceṣṭitābhyām ciraceṣṭitebhyaḥ
Genitiveciraceṣṭitasya ciraceṣṭitayoḥ ciraceṣṭitānām
Locativeciraceṣṭite ciraceṣṭitayoḥ ciraceṣṭiteṣu

Compound ciraceṣṭita -

Adverb -ciraceṣṭitam -ciraceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria