Declension table of ?cirabhāvinī

Deva

FeminineSingularDualPlural
Nominativecirabhāvinī cirabhāvinyau cirabhāvinyaḥ
Vocativecirabhāvini cirabhāvinyau cirabhāvinyaḥ
Accusativecirabhāvinīm cirabhāvinyau cirabhāvinīḥ
Instrumentalcirabhāvinyā cirabhāvinībhyām cirabhāvinībhiḥ
Dativecirabhāvinyai cirabhāvinībhyām cirabhāvinībhyaḥ
Ablativecirabhāvinyāḥ cirabhāvinībhyām cirabhāvinībhyaḥ
Genitivecirabhāvinyāḥ cirabhāvinyoḥ cirabhāvinīnām
Locativecirabhāvinyām cirabhāvinyoḥ cirabhāvinīṣu

Compound cirabhāvini - cirabhāvinī -

Adverb -cirabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria