Declension table of ?cirāśritā

Deva

FeminineSingularDualPlural
Nominativecirāśritā cirāśrite cirāśritāḥ
Vocativecirāśrite cirāśrite cirāśritāḥ
Accusativecirāśritām cirāśrite cirāśritāḥ
Instrumentalcirāśritayā cirāśritābhyām cirāśritābhiḥ
Dativecirāśritāyai cirāśritābhyām cirāśritābhyaḥ
Ablativecirāśritāyāḥ cirāśritābhyām cirāśritābhyaḥ
Genitivecirāśritāyāḥ cirāśritayoḥ cirāśritānām
Locativecirāśritāyām cirāśritayoḥ cirāśritāsu

Adverb -cirāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria