Declension table of ?cirāśrita

Deva

MasculineSingularDualPlural
Nominativecirāśritaḥ cirāśritau cirāśritāḥ
Vocativecirāśrita cirāśritau cirāśritāḥ
Accusativecirāśritam cirāśritau cirāśritān
Instrumentalcirāśritena cirāśritābhyām cirāśritaiḥ
Dativecirāśritāya cirāśritābhyām cirāśritebhyaḥ
Ablativecirāśritāt cirāśritābhyām cirāśritebhyaḥ
Genitivecirāśritasya cirāśritayoḥ cirāśritānām
Locativecirāśrite cirāśritayoḥ cirāśriteṣu

Compound cirāśrita -

Adverb -cirāśritam -cirāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria