Declension table of ?cirāyuṣya

Deva

NeuterSingularDualPlural
Nominativecirāyuṣyam cirāyuṣye cirāyuṣyāṇi
Vocativecirāyuṣya cirāyuṣye cirāyuṣyāṇi
Accusativecirāyuṣyam cirāyuṣye cirāyuṣyāṇi
Instrumentalcirāyuṣyeṇa cirāyuṣyābhyām cirāyuṣyaiḥ
Dativecirāyuṣyāya cirāyuṣyābhyām cirāyuṣyebhyaḥ
Ablativecirāyuṣyāt cirāyuṣyābhyām cirāyuṣyebhyaḥ
Genitivecirāyuṣyasya cirāyuṣyayoḥ cirāyuṣyāṇām
Locativecirāyuṣye cirāyuṣyayoḥ cirāyuṣyeṣu

Compound cirāyuṣya -

Adverb -cirāyuṣyam -cirāyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria