Declension table of ?cirāyuṣya

Deva

MasculineSingularDualPlural
Nominativecirāyuṣyaḥ cirāyuṣyau cirāyuṣyāḥ
Vocativecirāyuṣya cirāyuṣyau cirāyuṣyāḥ
Accusativecirāyuṣyam cirāyuṣyau cirāyuṣyān
Instrumentalcirāyuṣyeṇa cirāyuṣyābhyām cirāyuṣyaiḥ
Dativecirāyuṣyāya cirāyuṣyābhyām cirāyuṣyebhyaḥ
Ablativecirāyuṣyāt cirāyuṣyābhyām cirāyuṣyebhyaḥ
Genitivecirāyuṣyasya cirāyuṣyayoḥ cirāyuṣyāṇām
Locativecirāyuṣye cirāyuṣyayoḥ cirāyuṣyeṣu

Compound cirāyuṣya -

Adverb -cirāyuṣyam -cirāyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria