Declension table of cirāyita

Deva

MasculineSingularDualPlural
Nominativecirāyitaḥ cirāyitau cirāyitāḥ
Vocativecirāyita cirāyitau cirāyitāḥ
Accusativecirāyitam cirāyitau cirāyitān
Instrumentalcirāyitena cirāyitābhyām cirāyitaiḥ cirāyitebhiḥ
Dativecirāyitāya cirāyitābhyām cirāyitebhyaḥ
Ablativecirāyitāt cirāyitābhyām cirāyitebhyaḥ
Genitivecirāyitasya cirāyitayoḥ cirāyitānām
Locativecirāyite cirāyitayoḥ cirāyiteṣu

Compound cirāyita -

Adverb -cirāyitam -cirāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria