Declension table of ?cirātikta

Deva

MasculineSingularDualPlural
Nominativecirātiktaḥ cirātiktau cirātiktāḥ
Vocativecirātikta cirātiktau cirātiktāḥ
Accusativecirātiktam cirātiktau cirātiktān
Instrumentalcirātiktena cirātiktābhyām cirātiktaiḥ cirātiktebhiḥ
Dativecirātiktāya cirātiktābhyām cirātiktebhyaḥ
Ablativecirātiktāt cirātiktābhyām cirātiktebhyaḥ
Genitivecirātiktasya cirātiktayoḥ cirātiktānām
Locativecirātikte cirātiktayoḥ cirātikteṣu

Compound cirātikta -

Adverb -cirātiktam -cirātiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria