Declension table of ?cirārodha

Deva

MasculineSingularDualPlural
Nominativecirārodhaḥ cirārodhau cirārodhāḥ
Vocativecirārodha cirārodhau cirārodhāḥ
Accusativecirārodham cirārodhau cirārodhān
Instrumentalcirārodhena cirārodhābhyām cirārodhaiḥ cirārodhebhiḥ
Dativecirārodhāya cirārodhābhyām cirārodhebhyaḥ
Ablativecirārodhāt cirārodhābhyām cirārodhebhyaḥ
Genitivecirārodhasya cirārodhayoḥ cirārodhānām
Locativecirārodhe cirārodhayoḥ cirārodheṣu

Compound cirārodha -

Adverb -cirārodham -cirārodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria