Declension table of ?cirāntaka

Deva

MasculineSingularDualPlural
Nominativecirāntakaḥ cirāntakau cirāntakāḥ
Vocativecirāntaka cirāntakau cirāntakāḥ
Accusativecirāntakam cirāntakau cirāntakān
Instrumentalcirāntakena cirāntakābhyām cirāntakaiḥ cirāntakebhiḥ
Dativecirāntakāya cirāntakābhyām cirāntakebhyaḥ
Ablativecirāntakāt cirāntakābhyām cirāntakebhyaḥ
Genitivecirāntakasya cirāntakayoḥ cirāntakānām
Locativecirāntake cirāntakayoḥ cirāntakeṣu

Compound cirāntaka -

Adverb -cirāntakam -cirāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria