Declension table of ?cirābhilaṣitā

Deva

FeminineSingularDualPlural
Nominativecirābhilaṣitā cirābhilaṣite cirābhilaṣitāḥ
Vocativecirābhilaṣite cirābhilaṣite cirābhilaṣitāḥ
Accusativecirābhilaṣitām cirābhilaṣite cirābhilaṣitāḥ
Instrumentalcirābhilaṣitayā cirābhilaṣitābhyām cirābhilaṣitābhiḥ
Dativecirābhilaṣitāyai cirābhilaṣitābhyām cirābhilaṣitābhyaḥ
Ablativecirābhilaṣitāyāḥ cirābhilaṣitābhyām cirābhilaṣitābhyaḥ
Genitivecirābhilaṣitāyāḥ cirābhilaṣitayoḥ cirābhilaṣitānām
Locativecirābhilaṣitāyām cirābhilaṣitayoḥ cirābhilaṣitāsu

Adverb -cirābhilaṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria