Declension table of ?cirābhilaṣita

Deva

NeuterSingularDualPlural
Nominativecirābhilaṣitam cirābhilaṣite cirābhilaṣitāni
Vocativecirābhilaṣita cirābhilaṣite cirābhilaṣitāni
Accusativecirābhilaṣitam cirābhilaṣite cirābhilaṣitāni
Instrumentalcirābhilaṣitena cirābhilaṣitābhyām cirābhilaṣitaiḥ
Dativecirābhilaṣitāya cirābhilaṣitābhyām cirābhilaṣitebhyaḥ
Ablativecirābhilaṣitāt cirābhilaṣitābhyām cirābhilaṣitebhyaḥ
Genitivecirābhilaṣitasya cirābhilaṣitayoḥ cirābhilaṣitānām
Locativecirābhilaṣite cirābhilaṣitayoḥ cirābhilaṣiteṣu

Compound cirābhilaṣita -

Adverb -cirābhilaṣitam -cirābhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria