Declension table of cirañjīvin

Deva

MasculineSingularDualPlural
Nominativecirañjīvī cirañjīvinau cirañjīvinaḥ
Vocativecirañjīvin cirañjīvinau cirañjīvinaḥ
Accusativecirañjīvinam cirañjīvinau cirañjīvinaḥ
Instrumentalcirañjīvinā cirañjīvibhyām cirañjīvibhiḥ
Dativecirañjīvine cirañjīvibhyām cirañjīvibhyaḥ
Ablativecirañjīvinaḥ cirañjīvibhyām cirañjīvibhyaḥ
Genitivecirañjīvinaḥ cirañjīvinoḥ cirañjīvinām
Locativecirañjīvini cirañjīvinoḥ cirañjīviṣu

Compound cirañjīvi -

Adverb -cirañjīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria