Declension table of ?cippaṭajayāpīḍa

Deva

MasculineSingularDualPlural
Nominativecippaṭajayāpīḍaḥ cippaṭajayāpīḍau cippaṭajayāpīḍāḥ
Vocativecippaṭajayāpīḍa cippaṭajayāpīḍau cippaṭajayāpīḍāḥ
Accusativecippaṭajayāpīḍam cippaṭajayāpīḍau cippaṭajayāpīḍān
Instrumentalcippaṭajayāpīḍena cippaṭajayāpīḍābhyām cippaṭajayāpīḍaiḥ cippaṭajayāpīḍebhiḥ
Dativecippaṭajayāpīḍāya cippaṭajayāpīḍābhyām cippaṭajayāpīḍebhyaḥ
Ablativecippaṭajayāpīḍāt cippaṭajayāpīḍābhyām cippaṭajayāpīḍebhyaḥ
Genitivecippaṭajayāpīḍasya cippaṭajayāpīḍayoḥ cippaṭajayāpīḍānām
Locativecippaṭajayāpīḍe cippaṭajayāpīḍayoḥ cippaṭajayāpīḍeṣu

Compound cippaṭajayāpīḍa -

Adverb -cippaṭajayāpīḍam -cippaṭajayāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria