Declension table of ?cipiṭikāvat

Deva

MasculineSingularDualPlural
Nominativecipiṭikāvān cipiṭikāvantau cipiṭikāvantaḥ
Vocativecipiṭikāvan cipiṭikāvantau cipiṭikāvantaḥ
Accusativecipiṭikāvantam cipiṭikāvantau cipiṭikāvataḥ
Instrumentalcipiṭikāvatā cipiṭikāvadbhyām cipiṭikāvadbhiḥ
Dativecipiṭikāvate cipiṭikāvadbhyām cipiṭikāvadbhyaḥ
Ablativecipiṭikāvataḥ cipiṭikāvadbhyām cipiṭikāvadbhyaḥ
Genitivecipiṭikāvataḥ cipiṭikāvatoḥ cipiṭikāvatām
Locativecipiṭikāvati cipiṭikāvatoḥ cipiṭikāvatsu

Compound cipiṭikāvat -

Adverb -cipiṭikāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria