Declension table of ?cipiṭikā

Deva

FeminineSingularDualPlural
Nominativecipiṭikā cipiṭike cipiṭikāḥ
Vocativecipiṭike cipiṭike cipiṭikāḥ
Accusativecipiṭikām cipiṭike cipiṭikāḥ
Instrumentalcipiṭikayā cipiṭikābhyām cipiṭikābhiḥ
Dativecipiṭikāyai cipiṭikābhyām cipiṭikābhyaḥ
Ablativecipiṭikāyāḥ cipiṭikābhyām cipiṭikābhyaḥ
Genitivecipiṭikāyāḥ cipiṭikayoḥ cipiṭikānām
Locativecipiṭikāyām cipiṭikayoḥ cipiṭikāsu

Adverb -cipiṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria