Declension table of ?cipiṭīkṛtā

Deva

FeminineSingularDualPlural
Nominativecipiṭīkṛtā cipiṭīkṛte cipiṭīkṛtāḥ
Vocativecipiṭīkṛte cipiṭīkṛte cipiṭīkṛtāḥ
Accusativecipiṭīkṛtām cipiṭīkṛte cipiṭīkṛtāḥ
Instrumentalcipiṭīkṛtayā cipiṭīkṛtābhyām cipiṭīkṛtābhiḥ
Dativecipiṭīkṛtāyai cipiṭīkṛtābhyām cipiṭīkṛtābhyaḥ
Ablativecipiṭīkṛtāyāḥ cipiṭīkṛtābhyām cipiṭīkṛtābhyaḥ
Genitivecipiṭīkṛtāyāḥ cipiṭīkṛtayoḥ cipiṭīkṛtānām
Locativecipiṭīkṛtāyām cipiṭīkṛtayoḥ cipiṭīkṛtāsu

Adverb -cipiṭīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria