Declension table of ?cipiṭīkṛta

Deva

NeuterSingularDualPlural
Nominativecipiṭīkṛtam cipiṭīkṛte cipiṭīkṛtāni
Vocativecipiṭīkṛta cipiṭīkṛte cipiṭīkṛtāni
Accusativecipiṭīkṛtam cipiṭīkṛte cipiṭīkṛtāni
Instrumentalcipiṭīkṛtena cipiṭīkṛtābhyām cipiṭīkṛtaiḥ
Dativecipiṭīkṛtāya cipiṭīkṛtābhyām cipiṭīkṛtebhyaḥ
Ablativecipiṭīkṛtāt cipiṭīkṛtābhyām cipiṭīkṛtebhyaḥ
Genitivecipiṭīkṛtasya cipiṭīkṛtayoḥ cipiṭīkṛtānām
Locativecipiṭīkṛte cipiṭīkṛtayoḥ cipiṭīkṛteṣu

Compound cipiṭīkṛta -

Adverb -cipiṭīkṛtam -cipiṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria