Declension table of ?cipiṭaviṣāṇā

Deva

FeminineSingularDualPlural
Nominativecipiṭaviṣāṇā cipiṭaviṣāṇe cipiṭaviṣāṇāḥ
Vocativecipiṭaviṣāṇe cipiṭaviṣāṇe cipiṭaviṣāṇāḥ
Accusativecipiṭaviṣāṇām cipiṭaviṣāṇe cipiṭaviṣāṇāḥ
Instrumentalcipiṭaviṣāṇayā cipiṭaviṣāṇābhyām cipiṭaviṣāṇābhiḥ
Dativecipiṭaviṣāṇāyai cipiṭaviṣāṇābhyām cipiṭaviṣāṇābhyaḥ
Ablativecipiṭaviṣāṇāyāḥ cipiṭaviṣāṇābhyām cipiṭaviṣāṇābhyaḥ
Genitivecipiṭaviṣāṇāyāḥ cipiṭaviṣāṇayoḥ cipiṭaviṣāṇānām
Locativecipiṭaviṣāṇāyām cipiṭaviṣāṇayoḥ cipiṭaviṣāṇāsu

Adverb -cipiṭaviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria