Declension table of ?cipiṭaviṣāṇa

Deva

NeuterSingularDualPlural
Nominativecipiṭaviṣāṇam cipiṭaviṣāṇe cipiṭaviṣāṇāni
Vocativecipiṭaviṣāṇa cipiṭaviṣāṇe cipiṭaviṣāṇāni
Accusativecipiṭaviṣāṇam cipiṭaviṣāṇe cipiṭaviṣāṇāni
Instrumentalcipiṭaviṣāṇena cipiṭaviṣāṇābhyām cipiṭaviṣāṇaiḥ
Dativecipiṭaviṣāṇāya cipiṭaviṣāṇābhyām cipiṭaviṣāṇebhyaḥ
Ablativecipiṭaviṣāṇāt cipiṭaviṣāṇābhyām cipiṭaviṣāṇebhyaḥ
Genitivecipiṭaviṣāṇasya cipiṭaviṣāṇayoḥ cipiṭaviṣāṇānām
Locativecipiṭaviṣāṇe cipiṭaviṣāṇayoḥ cipiṭaviṣāṇeṣu

Compound cipiṭaviṣāṇa -

Adverb -cipiṭaviṣāṇam -cipiṭaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria