Declension table of ?cipiṭaviṣāṇa

Deva

MasculineSingularDualPlural
Nominativecipiṭaviṣāṇaḥ cipiṭaviṣāṇau cipiṭaviṣāṇāḥ
Vocativecipiṭaviṣāṇa cipiṭaviṣāṇau cipiṭaviṣāṇāḥ
Accusativecipiṭaviṣāṇam cipiṭaviṣāṇau cipiṭaviṣāṇān
Instrumentalcipiṭaviṣāṇena cipiṭaviṣāṇābhyām cipiṭaviṣāṇaiḥ cipiṭaviṣāṇebhiḥ
Dativecipiṭaviṣāṇāya cipiṭaviṣāṇābhyām cipiṭaviṣāṇebhyaḥ
Ablativecipiṭaviṣāṇāt cipiṭaviṣāṇābhyām cipiṭaviṣāṇebhyaḥ
Genitivecipiṭaviṣāṇasya cipiṭaviṣāṇayoḥ cipiṭaviṣāṇānām
Locativecipiṭaviṣāṇe cipiṭaviṣāṇayoḥ cipiṭaviṣāṇeṣu

Compound cipiṭaviṣāṇa -

Adverb -cipiṭaviṣāṇam -cipiṭaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria