Declension table of ?cipiṭanāsikā

Deva

FeminineSingularDualPlural
Nominativecipiṭanāsikā cipiṭanāsike cipiṭanāsikāḥ
Vocativecipiṭanāsike cipiṭanāsike cipiṭanāsikāḥ
Accusativecipiṭanāsikām cipiṭanāsike cipiṭanāsikāḥ
Instrumentalcipiṭanāsikayā cipiṭanāsikābhyām cipiṭanāsikābhiḥ
Dativecipiṭanāsikāyai cipiṭanāsikābhyām cipiṭanāsikābhyaḥ
Ablativecipiṭanāsikāyāḥ cipiṭanāsikābhyām cipiṭanāsikābhyaḥ
Genitivecipiṭanāsikāyāḥ cipiṭanāsikayoḥ cipiṭanāsikānām
Locativecipiṭanāsikāyām cipiṭanāsikayoḥ cipiṭanāsikāsu

Adverb -cipiṭanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria