Declension table of ?cipiṭanāsika

Deva

NeuterSingularDualPlural
Nominativecipiṭanāsikam cipiṭanāsike cipiṭanāsikāni
Vocativecipiṭanāsika cipiṭanāsike cipiṭanāsikāni
Accusativecipiṭanāsikam cipiṭanāsike cipiṭanāsikāni
Instrumentalcipiṭanāsikena cipiṭanāsikābhyām cipiṭanāsikaiḥ
Dativecipiṭanāsikāya cipiṭanāsikābhyām cipiṭanāsikebhyaḥ
Ablativecipiṭanāsikāt cipiṭanāsikābhyām cipiṭanāsikebhyaḥ
Genitivecipiṭanāsikasya cipiṭanāsikayoḥ cipiṭanāsikānām
Locativecipiṭanāsike cipiṭanāsikayoḥ cipiṭanāsikeṣu

Compound cipiṭanāsika -

Adverb -cipiṭanāsikam -cipiṭanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria