Declension table of ?cipiṭanāsa

Deva

NeuterSingularDualPlural
Nominativecipiṭanāsam cipiṭanāse cipiṭanāsāni
Vocativecipiṭanāsa cipiṭanāse cipiṭanāsāni
Accusativecipiṭanāsam cipiṭanāse cipiṭanāsāni
Instrumentalcipiṭanāsena cipiṭanāsābhyām cipiṭanāsaiḥ
Dativecipiṭanāsāya cipiṭanāsābhyām cipiṭanāsebhyaḥ
Ablativecipiṭanāsāt cipiṭanāsābhyām cipiṭanāsebhyaḥ
Genitivecipiṭanāsasya cipiṭanāsayoḥ cipiṭanāsānām
Locativecipiṭanāse cipiṭanāsayoḥ cipiṭanāseṣu

Compound cipiṭanāsa -

Adverb -cipiṭanāsam -cipiṭanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria