Declension table of ?cipiṭanāsa

Deva

MasculineSingularDualPlural
Nominativecipiṭanāsaḥ cipiṭanāsau cipiṭanāsāḥ
Vocativecipiṭanāsa cipiṭanāsau cipiṭanāsāḥ
Accusativecipiṭanāsam cipiṭanāsau cipiṭanāsān
Instrumentalcipiṭanāsena cipiṭanāsābhyām cipiṭanāsaiḥ
Dativecipiṭanāsāya cipiṭanāsābhyām cipiṭanāsebhyaḥ
Ablativecipiṭanāsāt cipiṭanāsābhyām cipiṭanāsebhyaḥ
Genitivecipiṭanāsasya cipiṭanāsayoḥ cipiṭanāsānām
Locativecipiṭanāse cipiṭanāsayoḥ cipiṭanāseṣu

Compound cipiṭanāsa -

Adverb -cipiṭanāsam -cipiṭanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria