Declension table of ?cipiṭaghrāṇa

Deva

NeuterSingularDualPlural
Nominativecipiṭaghrāṇam cipiṭaghrāṇe cipiṭaghrāṇāni
Vocativecipiṭaghrāṇa cipiṭaghrāṇe cipiṭaghrāṇāni
Accusativecipiṭaghrāṇam cipiṭaghrāṇe cipiṭaghrāṇāni
Instrumentalcipiṭaghrāṇena cipiṭaghrāṇābhyām cipiṭaghrāṇaiḥ
Dativecipiṭaghrāṇāya cipiṭaghrāṇābhyām cipiṭaghrāṇebhyaḥ
Ablativecipiṭaghrāṇāt cipiṭaghrāṇābhyām cipiṭaghrāṇebhyaḥ
Genitivecipiṭaghrāṇasya cipiṭaghrāṇayoḥ cipiṭaghrāṇānām
Locativecipiṭaghrāṇe cipiṭaghrāṇayoḥ cipiṭaghrāṇeṣu

Compound cipiṭaghrāṇa -

Adverb -cipiṭaghrāṇam -cipiṭaghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria