Declension table of ?cipiṭaghrāṇa

Deva

MasculineSingularDualPlural
Nominativecipiṭaghrāṇaḥ cipiṭaghrāṇau cipiṭaghrāṇāḥ
Vocativecipiṭaghrāṇa cipiṭaghrāṇau cipiṭaghrāṇāḥ
Accusativecipiṭaghrāṇam cipiṭaghrāṇau cipiṭaghrāṇān
Instrumentalcipiṭaghrāṇena cipiṭaghrāṇābhyām cipiṭaghrāṇaiḥ cipiṭaghrāṇebhiḥ
Dativecipiṭaghrāṇāya cipiṭaghrāṇābhyām cipiṭaghrāṇebhyaḥ
Ablativecipiṭaghrāṇāt cipiṭaghrāṇābhyām cipiṭaghrāṇebhyaḥ
Genitivecipiṭaghrāṇasya cipiṭaghrāṇayoḥ cipiṭaghrāṇānām
Locativecipiṭaghrāṇe cipiṭaghrāṇayoḥ cipiṭaghrāṇeṣu

Compound cipiṭaghrāṇa -

Adverb -cipiṭaghrāṇam -cipiṭaghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria