Declension table of ?cipiṭāsya

Deva

NeuterSingularDualPlural
Nominativecipiṭāsyam cipiṭāsye cipiṭāsyāni
Vocativecipiṭāsya cipiṭāsye cipiṭāsyāni
Accusativecipiṭāsyam cipiṭāsye cipiṭāsyāni
Instrumentalcipiṭāsyena cipiṭāsyābhyām cipiṭāsyaiḥ
Dativecipiṭāsyāya cipiṭāsyābhyām cipiṭāsyebhyaḥ
Ablativecipiṭāsyāt cipiṭāsyābhyām cipiṭāsyebhyaḥ
Genitivecipiṭāsyasya cipiṭāsyayoḥ cipiṭāsyānām
Locativecipiṭāsye cipiṭāsyayoḥ cipiṭāsyeṣu

Compound cipiṭāsya -

Adverb -cipiṭāsyam -cipiṭāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria